'''rAgA: kEdAragauLa.



'''pallavi'''


dasha vidhAcaraNam tanna bhavati dasha vidhAvasthArtham tE tatra

'''caraNam 1'''


rathApayiSyAmi vEdAnitivyAjEna dIpitOyam matsya dEham purA

vyApArOyamEvam naca taruNayA rUpa jaladhau kElirucayE tatra

'''caraNam 2'''


dhArayiSyAmi mandaramiti vyOjEna cArukacchapa vidhAcaraNam purA

nIrasEyam tava manISApriya vadhUbhAra kucamandarau bhartum tatra

'''caraNam 3'''


bhuvamuddhariSyAmi punariti vyOjEna dhavalakiTi vaibhavam dhatsEpurA

vyava hrtiriyam na ca mahAmahI kuca taTE tava dantakSatam dAtum tatra

4: danujam hariSyAmi tamiti vyOjEna ghana nArasimha vikramaNam purA

danujahara tava mahatvam tanna canakhArjanamindirAyAm prasarthum tatra

5: apahariSyAmi balimahamiti vyOjEna kapaTa vAmana rUpakalanam purA

nipuNa Evam na khalu niyatissatISu tE kapaTA caraNam ghaTayitum tatra

6: samhariSyAmi nrpajanamiti vyOjEna bahvaruNatOyE prAptihi purA

simha vikrama tE sthitiriyam na ca satI vihvalatvam tadA vEttum tatra

7: rAvaNam jESyAmi raNa iti vyOjEna bhUvaratvE tE bhOgaha purA

Evam na bhavati mahIsutA viraham sAvadhAnEna prahartum tatra

8: kamsam haniSyAmi khalamiti vyOjEna jAtarOSasya tE jananam purA

bhUta rakSaka tE prabhutvam tanna khalu bhUtalE rEvatIm bhOktum tatra

9: buddhE bhaviSyAmi purahrti vyOjEna baddharOSasya tE prAptihi purA

tadhvitam nahi khalu tadA vadhUhastam hastaprasArENa sEvitum tatra

10: mArayiSyAmi kalimatamiti vyOjEna krUra kalkyavatAra kOpaha purA

dhIra vEnkaTa nagAdhIsha Evam na khalu bhIrumuvIm samprINayitumatra