{{DISPLAYTITLE:{{lcfirst:{{PAGENAME}}}}}}
'''rAgA: kEdAragauLa.
'''pallavi'''
dasha vidhAcaraNam tanna bhavati dasha vidhAvasthArtham tE tatra
'''caraNam 1'''
rathApayiSyAmi vEdAnitivyAjEna dIpitOyam matsya dEham purA
vyApArOyamEvam naca taruNayA rUpa jaladhau kElirucayE tatra
'''caraNam 2'''
dhArayiSyAmi mandaramiti vyOjEna cArukacchapa vidhAcaraNam purA
nIrasEyam tava manISApriya vadhUbhAra kucamandarau bhartum tatra
'''caraNam 3'''
bhuvamuddhariSyAmi punariti vyOjEna dhavalakiTi vaibhavam dhatsEpurA
vyava hrtiriyam na ca mahAmahI kuca taTE tava dantakSatam dAtum tatra
4: danujam hariSyAmi tamiti vyOjEna ghana nArasimha vikramaNam purA
danujahara tava mahatvam tanna canakhArjanamindirAyAm prasarthum tatra
5: apahariSyAmi balimahamiti vyOjEna kapaTa vAmana rUpakalanam purA
nipuNa Evam na khalu niyatissatISu tE kapaTA caraNam ghaTayitum tatra
6: samhariSyAmi nrpajanamiti vyOjEna bahvaruNatOyE prAptihi purA
simha vikrama tE sthitiriyam na ca satI vihvalatvam tadA vEttum tatra
7: rAvaNam jESyAmi raNa iti vyOjEna bhUvaratvE tE bhOgaha purA
Evam na bhavati mahIsutA viraham sAvadhAnEna prahartum tatra
8: kamsam haniSyAmi khalamiti vyOjEna jAtarOSasya tE jananam purA
bhUta rakSaka tE prabhutvam tanna khalu bhUtalE rEvatIm bhOktum tatra
9: buddhE bhaviSyAmi purahrti vyOjEna baddharOSasya tE prAptihi purA
tadhvitam nahi khalu tadA vadhUhastam hastaprasArENa sEvitum tatra
10: mArayiSyAmi kalimatamiti vyOjEna krUra kalkyavatAra kOpaha purA
dhIra vEnkaTa nagAdhIsha Evam na khalu bhIrumuvIm samprINayitumatra